Āpattideśanāvidhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आपत्तिदेशनाविधिः

āpattideśanāvidhiḥ

namo buddhāya

"guravo mahāvajradharādajaḥ, daśadigavasthitāśca sarvabuddhabodhisattvāḥ mām samanvāharantu| bhadanto māṃ samanvāharatu| ahamevaṃnāmā anādisaṃsārāt prabhṛtipratyutpannaparyantaṃ rāga-dveṣa-mohavaśāt kāyavāṅmanasā daśākuśalāni kṛtavān, pañcānantaryāṇi, pañca tatsabhāgāni, prātimokṣasaṃvaravirodhaḥ, bodhisattvaśikṣāvirodhaḥ, guhyamantra-samayādi-virodhaḥ, samāsato'bhyudaya-niḥśreyasavighnabhūtāḥ, saṃsārāpāyahetubhūtāśca ye ke'pi āpattidoṣarāśayaḥ (santi) tān sarvān guruvajradharādīnāṃ, daśadigavasthitānāṃ sarvabuddhabodhisattvānāṃ, bhadantasya ca agrato deśayāmi, āviṣkaromi, na praticchādayāmi| āviṣkṛtena mama sparśavihāro bhavati,anāviṣkṛtena evanna bhavatī ti trirvadet|



tato darśana-saṃvara-pṛcchānantaram "upāyaṃ","sādhu" ceti vadet|



prathamasaṃyojanavidhiḥ- evannāmā'haṃ anādisaṃsārāt prabhṛti kleśabāhulyāt pramādādivaśād vā doṣāpattirāśibahulaḥ, tān saṃghasya agrataḥ pratideṣṭukāmaḥ, ato'nugṛhyatām iti| ante āpattita uddhṛto'smītyatīva kṛtajño'smīti dharmānurupakāryam anumodaye iti vadet|



"āpattideśanāvidhiḥ ācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ|



tenaiva bhāratīyopādhyāyena bhoṭīyalokacakṣuṣā bhikṣu-jayaśīlena ca anūdya nirṇītaḥ|